Original

तमाश्रमपदं प्राप्तमृषेर्भार्या समर्चयत् ।स युद्धमदसंमत्तो नाभ्यनन्दत्तथार्चनम् ॥ २० ॥

Segmented

तम् आश्रम-पदम् प्राप्तम् ऋषेः भार्या समर्चयत् स युद्ध-मद-संमत्तः न अभ्यनन्दत् तथा अर्चनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
ऋषेः ऋषि pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
समर्चयत् समर्चय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
मद मद pos=n,comp=y
संमत्तः सम्मद् pos=va,g=m,c=1,n=s,f=part
pos=i
अभ्यनन्दत् अभिनन्द् pos=v,p=3,n=s,l=lan
तथा तथा pos=i
अर्चनम् अर्चन pos=n,g=n,c=2,n=s