Original

स प्रसेनजितं राजन्नधिगम्य नराधिपम् ।रेणुकां वरयामास स च तस्मै ददौ नृपः ॥ २ ॥

Segmented

स प्रसेनजितम् राजन्न् अधिगम्य नर-अधिपम् रेणुकाम् वरयामास स च तस्मै ददौ नृपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
प्रसेनजितम् प्रसेनजित् pos=n,g=m,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अधिगम्य अधिगम् pos=vi
नर नर pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s
रेणुकाम् रेणुका pos=n,g=f,c=2,n=s
वरयामास वरय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
तस्मै तद् pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
नृपः नृप pos=n,g=m,c=1,n=s