Original

कदाचित्तु तथैवास्य विनिष्क्रान्ताः सुताः प्रभो ।अथानूपपतिर्वीरः कार्तवीर्योऽभ्यवर्तत ॥ १९ ॥

Segmented

कदाचित् तु तथा एव अस्य विनिष्क्रान्ताः सुताः प्रभो अथ अनूप-पतिः वीरः कार्तवीर्यो ऽभ्यवर्तत

Analysis

Word Lemma Parse
कदाचित् कदाचिद् pos=i
तु तु pos=i
तथा तथा pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विनिष्क्रान्ताः विनिष्क्रम् pos=va,g=m,c=1,n=p,f=part
सुताः सुत pos=n,g=m,c=1,n=p
प्रभो प्रभु pos=n,g=m,c=8,n=s
अथ अथ pos=i
अनूप अनूप pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
कार्तवीर्यो कार्तवीर्य pos=n,g=m,c=1,n=s
ऽभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan