Original

अप्रतिद्वन्द्वतां युद्धे दीर्घमायुश्च भारत ।ददौ च सर्वान्कामांस्ताञ्जमदग्निर्महातपाः ॥ १८ ॥

Segmented

अप्रतिद्वन्द्वताम् युद्धे दीर्घम् आयुः च भारत ददौ च सर्वान् कामान् तान् जमदग्निः महा-तपाः

Analysis

Word Lemma Parse
अप्रतिद्वन्द्वताम् अप्रतिद्वन्द्वता pos=n,g=f,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
आयुः आयुस् pos=n,g=n,c=2,n=s
pos=i
भारत भारत pos=a,g=m,c=8,n=s
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
कामान् काम pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s