Original

स वव्रे मातुरुत्थानमस्मृतिं च वधस्य वै ।पापेन तेन चास्पर्शं भ्रातॄणां प्रकृतिं तथा ॥ १७ ॥

Segmented

स वव्रे मातुः उत्थानम् अस्मृतिम् च वधस्य वै पापेन तेन च अस्पर्शम् भ्रातॄणाम् प्रकृतिम् तथा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
मातुः मातृ pos=n,g=f,c=6,n=s
उत्थानम् उत्थान pos=n,g=n,c=2,n=s
अस्मृतिम् अस्मृति pos=n,g=f,c=2,n=s
pos=i
वधस्य वध pos=n,g=m,c=6,n=s
वै वै pos=i
पापेन पाप pos=a,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
pos=i
अस्पर्शम् अस्पर्श pos=n,g=m,c=2,n=s
भ्रातॄणाम् भ्रातृ pos=n,g=m,c=6,n=p
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
तथा तथा pos=i