Original

ततो रामोऽभ्यगात्पश्चादाश्रमं परवीरहा ।तमुवाच महामन्युर्जमदग्निर्महातपाः ॥ १३ ॥

Segmented

ततो रामो ऽभ्यगात् पश्चाद् आश्रमम् पर-वीर-हा तम् उवाच महा-मन्युः जमदग्निः महा-तपाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
ऽभ्यगात् अभिगा pos=v,p=3,n=s,l=lun
पश्चाद् पश्चात् pos=i
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
मन्युः मन्यु pos=n,g=m,c=1,n=s
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s