Original

ततः शशाप तान्कोपात्ते शप्ताश्चेतनां जहुः ।मृगपक्षिसधर्माणः क्षिप्रमासञ्जडोपमाः ॥ १२ ॥

Segmented

ततः शशाप तान् कोपात् ते शप्ताः चेतनाम् जहुः मृग-पक्षि-सधर्माणः क्षिप्रम् आसन् जड-उपमाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शशाप शप् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
कोपात् कोप pos=n,g=m,c=5,n=s
ते तद् pos=n,g=m,c=1,n=p
शप्ताः शप् pos=va,g=m,c=1,n=p,f=part
चेतनाम् चेतना pos=n,g=f,c=2,n=s
जहुः हा pos=v,p=3,n=p,l=lit
मृग मृग pos=n,comp=y
पक्षि पक्षिन् pos=n,comp=y
सधर्माणः सधर्मन् pos=a,g=m,c=1,n=p
क्षिप्रम् क्षिप्रम् pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
जड जड pos=a,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p