Original

तानानुपूर्व्याद्भगवान्वधे मातुरचोदयत् ।न च ते जातसंमोहाः किंचिदूचुर्विचेतसः ॥ ११ ॥

Segmented

तान् आनुपूर्व्याद् भगवान् वधे मातुः अचोदयत् न च ते जात-संमोहाः किंचिद् ऊचुः विचेतसः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
आनुपूर्व्याद् आनुपूर्व्य pos=n,g=n,c=5,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
वधे वध pos=n,g=m,c=7,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
अचोदयत् चोदय् pos=v,p=3,n=s,l=lan
pos=i
pos=i
ते तद् pos=n,g=m,c=1,n=p
जात जन् pos=va,comp=y,f=part
संमोहाः सम्मोह pos=n,g=m,c=1,n=p
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
विचेतसः विचेतस् pos=a,g=m,c=1,n=p