Original

ततो ज्येष्ठो जामदग्न्यो रुमण्वान्नाम नामतः ।आजगाम सुषेणश्च वसुर्विश्वावसुस्तथा ॥ १० ॥

Segmented

ततो ज्येष्ठो जामदग्न्यो रुमण्वान् नाम नामतः आजगाम सुषेणः च वसुः विश्वावसुस् तथा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ज्येष्ठो ज्येष्ठ pos=a,g=m,c=1,n=s
जामदग्न्यो जामदग्न्य pos=n,g=m,c=1,n=s
रुमण्वान् रुमण्वन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
सुषेणः सुषेण pos=n,g=m,c=1,n=s
pos=i
वसुः वसु pos=n,g=m,c=1,n=s
विश्वावसुस् विश्वावसु pos=n,g=m,c=1,n=s
तथा तथा pos=i