Original

अकृतव्रण उवाच ।स वेदाध्ययने युक्तो जमदग्निर्महातपाः ।तपस्तेपे ततो देवान्नियमाद्वशमानयत् ॥ १ ॥

Segmented

अकृतव्रण उवाच स वेद-अध्ययने युक्तो जमदग्निः महा-तपाः तपस् तेपे ततो देवान् नियमाद् वशम् आनयत्

Analysis

Word Lemma Parse
अकृतव्रण अकृतव्रण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
अध्ययने अध्ययन pos=n,g=n,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
जमदग्निः जमदग्नि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
तपस् तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
देवान् देव pos=n,g=m,c=2,n=p
नियमाद् नियम pos=n,g=m,c=5,n=s
वशम् वश pos=n,g=m,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan