Original

अकृतव्रण उवाच ।कन्यकुब्जे महानासीत्पार्थिवः सुमहाबलः ।गाधीति विश्रुतो लोके वनवासं जगाम सः ॥ ९ ॥

Segmented

अकृतव्रण उवाच कन्यकुब्जे महान् आसीत् पार्थिवः सु महा-बलः गाधी इति विश्रुतो लोके वन-वासम् जगाम सः

Analysis

Word Lemma Parse
अकृतव्रण अकृतव्रण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कन्यकुब्जे कन्यकुब्ज pos=n,g=n,c=7,n=s
महान् महत् pos=a,g=m,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
गाधी गाधिन् pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतो विश्रु pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s