Original

स भवान्कथयत्वेतद्यथा रामेण निर्जिताः ।आहवे क्षत्रियाः सर्वे कथं केन च हेतुना ॥ ८ ॥

Segmented

स भवान् कथयतु एतत् यथा रामेण निर्जिताः आहवे क्षत्रियाः सर्वे कथम् केन च हेतुना

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भवान् भवत् pos=a,g=m,c=1,n=s
कथयतु कथय् pos=v,p=3,n=s,l=lot
एतत् एतद् pos=n,g=n,c=2,n=s
यथा यथा pos=i
रामेण राम pos=n,g=m,c=3,n=s
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
आहवे आहव pos=n,g=m,c=7,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
केन pos=n,g=m,c=3,n=s
pos=i
हेतुना हेतु pos=n,g=m,c=3,n=s