Original

युधिष्ठिर उवाच ।भवाननुगतो वीरं जामदग्न्यं महाबलम् ।प्रत्यक्षदर्शी सर्वस्य पूर्ववृत्तस्य कर्मणः ॥ ७ ॥

Segmented

युधिष्ठिर उवाच भवान् अनुगतो वीरम् जामदग्न्यम् महा-बलम् प्रत्यक्ष-दर्शी सर्वस्य पूर्व-वृत्तस्य कर्मणः

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भवान् भवत् pos=a,g=m,c=1,n=s
अनुगतो अनुगम् pos=va,g=m,c=1,n=s,f=part
वीरम् वीर pos=n,g=m,c=2,n=s
जामदग्न्यम् जामदग्न्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
प्रत्यक्ष प्रत्यक्ष pos=a,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
सर्वस्य सर्व pos=n,g=n,c=6,n=s
पूर्व पूर्व pos=n,comp=y
वृत्तस्य वृत् pos=va,g=n,c=6,n=s,f=part
कर्मणः कर्मन् pos=n,g=n,c=6,n=s