Original

चतुर्दशीमष्टमीं च रामं पश्यन्ति तापसाः ।अस्यां रात्र्यां व्यतीतायां भवित्री च चतुर्दशी ॥ ६ ॥

Segmented

चतुर्दशीम् अष्टमीम् च रामम् पश्यन्ति तापसाः अस्याम् रात्र्याम् व्यतीतायाम् भवित्री च चतुर्दशी

Analysis

Word Lemma Parse
चतुर्दशीम् चतुर्दशी pos=n,g=f,c=2,n=s
अष्टमीम् अष्टमी pos=n,g=f,c=2,n=s
pos=i
रामम् राम pos=n,g=m,c=2,n=s
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
तापसाः तापस pos=n,g=m,c=1,n=p
अस्याम् इदम् pos=n,g=f,c=7,n=s
रात्र्याम् रात्रि pos=n,g=f,c=7,n=s
व्यतीतायाम् व्यती pos=va,g=f,c=7,n=s,f=part
भवित्री भवितृ pos=a,g=f,c=1,n=s
pos=i
चतुर्दशी चतुर्दशी pos=n,g=f,c=1,n=s