Original

कदा नु रामो भगवांस्तापसान्दर्शयिष्यति ।तेनैवाहं प्रसङ्गेन द्रष्टुमिच्छामि भार्गवम् ॥ ४ ॥

Segmented

कदा नु रामो भगवांस् तापसान् दर्शयिष्यति तेन एव अहम् प्रसङ्गेन द्रष्टुम् इच्छामि भार्गवम्

Analysis

Word Lemma Parse
कदा कदा pos=i
नु नु pos=i
रामो राम pos=n,g=m,c=1,n=s
भगवांस् भगवत् pos=a,g=m,c=1,n=s
तापसान् तापस pos=n,g=m,c=2,n=p
दर्शयिष्यति दर्शय् pos=v,p=3,n=s,l=lrt
तेन तद् pos=n,g=m,c=3,n=s
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
प्रसङ्गेन प्रसङ्ग pos=n,g=m,c=3,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भार्गवम् भार्गव pos=n,g=m,c=2,n=s