Original

तं तु कृत्स्नो धनुर्वेदः प्रत्यभाद्भरतर्षभ ।चतुर्विधानि चास्त्राणि भास्करोपमवर्चसम् ॥ ३० ॥

Segmented

तम् तु कृत्स्नो धनुर्वेदः प्रत्यभाद् भरत-ऋषभ चतुर्विधानि च अस्त्राणि भास्कर-उपम-वर्चसम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
कृत्स्नो कृत्स्न pos=a,g=m,c=1,n=s
धनुर्वेदः धनुर्वेद pos=n,g=m,c=1,n=s
प्रत्यभाद् प्रतिभा pos=v,p=3,n=s,l=lan
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
चतुर्विधानि चतुर्विध pos=a,g=n,c=1,n=p
pos=i
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
भास्कर भास्कर pos=n,comp=y
उपम उपम pos=a,comp=y
वर्चसम् वर्चस् pos=n,g=m,c=2,n=s