Original

तान्समेत्य स राजर्षिरभिवाद्य कृताञ्जलिः ।रामस्यानुचरं वीरमपृच्छदकृतव्रणम् ॥ ३ ॥

Segmented

तान् समेत्य स राज-ऋषिः अभिवाद्य कृताञ्जलिः रामस्य अनुचरम् वीरम् अपृच्छद् अकृतव्रणम्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
समेत्य समे pos=vi
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अभिवाद्य अभिवादय् pos=vi
कृताञ्जलिः कृताञ्जलि pos=a,g=m,c=1,n=s
रामस्य राम pos=n,g=m,c=6,n=s
अनुचरम् अनुचर pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
अपृच्छद् प्रच्छ् pos=v,p=3,n=s,l=lan
अकृतव्रणम् अकृतव्रण pos=n,g=m,c=2,n=s