Original

स वर्धमानस्तेजस्वी वेदस्याध्ययनेन वै ।बहूनृषीन्महातेजाः पाण्डवेयात्यवर्तत ॥ २९ ॥

Segmented

स वर्धमानस् तेजस्वी वेदस्य अध्ययनेन वै बहून् ऋषीन् महा-तेजाः पाण्डवेयैः अत्यवर्तत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वर्धमानस् वृध् pos=va,g=m,c=1,n=s,f=part
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
वेदस्य वेद pos=n,g=m,c=6,n=s
अध्ययनेन अध्ययन pos=n,g=n,c=3,n=s
वै वै pos=i
बहून् बहु pos=a,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पाण्डवेयैः पाण्डवेय pos=n,g=m,c=8,n=s
अत्यवर्तत अतिवृत् pos=v,p=3,n=s,l=lan