Original

ततः प्रसादयामास श्वशुरं सा पुनः पुनः ।न मे पुत्रो भवेदीदृक्कामं पौत्रो भवेदिति ॥ २७ ॥

Segmented

ततः प्रसादयामास श्वशुरम् सा पुनः पुनः न मे पुत्रो भवेद् ईदृक् कामम् पौत्रो भवेद् इति

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
ईदृक् ईदृश् pos=a,g=m,c=1,n=s
कामम् कामम् pos=i
पौत्रो पौत्र pos=n,g=m,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i