Original

क्षत्रियो ब्राह्मणाचारो मातुस्तव सुतो महान् ।भविष्यति महावीर्यः साधूनां मार्गमास्थितः ॥ २६ ॥

Segmented

क्षत्रियो ब्राह्मण-आचारः मातुस् तव सुतो महान् भविष्यति महा-वीर्यः साधूनाम् मार्गम् आस्थितः

Analysis

Word Lemma Parse
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
मातुस् मातृ pos=n,g=f,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुतो सुत pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
साधूनाम् साधु pos=n,g=m,c=6,n=p
मार्गम् मार्ग pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part