Original

अथोवाच महातेजा भृगुः सत्यवतीं स्नुषाम् ।ब्राह्मणः क्षत्रवृत्तिर्वै तव पुत्रो भविष्यति ॥ २५ ॥

Segmented

अथ उवाच महा-तेजाः भृगुः सत्यवतीम् स्नुषाम् ब्राह्मणः क्षत्र-वृत्तिः वै तव पुत्रो भविष्यति

Analysis

Word Lemma Parse
अथ अथ pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
भृगुः भृगु pos=n,g=m,c=1,n=s
सत्यवतीम् सत्यवती pos=n,g=f,c=2,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=m,c=1,n=s
वै वै pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt