Original

आलिङ्गने तु ते राजंश्चक्रतुः स्म विपर्ययम् ।कदाचिद्भृगुरागच्छत्तं च वेद विपर्ययम् ॥ २४ ॥

Segmented

आलिङ्गने तु ते राजंः चक्रतुः स्म विपर्ययम् कदाचिद् भृगुः आगच्छत् तम् च वेद विपर्ययम्

Analysis

Word Lemma Parse
आलिङ्गने आलिङ्गन pos=n,g=n,c=2,n=d
तु तु pos=i
ते तद् pos=n,g=f,c=1,n=d
राजंः राजन् pos=n,g=m,c=8,n=s
चक्रतुः कृ pos=v,p=3,n=d,l=lit
स्म स्म pos=i
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s
कदाचिद् कदाचिद् pos=i
भृगुः भृगु pos=n,g=m,c=1,n=s
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
pos=i
वेद विद् pos=v,p=3,n=s,l=lit
विपर्ययम् विपर्यय pos=n,g=m,c=2,n=s