Original

भृगुरुवाच ।ऋतौ त्वं चैव माता च स्नाते पुंसवनाय वै ।आलिङ्गेतां पृथग्वृक्षौ साश्वत्थं त्वमुदुम्बरम् ॥ २३ ॥

Segmented

भृगुः उवाच ऋतौ त्वम् च एव माता च स्नाते पुंसवनाय वै आलिङ्गेताम् पृथग् वृक्षौ सा अश्वत्थम् त्वम् उदुम्बरम्

Analysis

Word Lemma Parse
भृगुः भृगु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ऋतौ ऋतु pos=n,g=m,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
माता मातृ pos=n,g=f,c=1,n=s
pos=i
स्नाते स्ना pos=va,g=f,c=1,n=d,f=part
पुंसवनाय पुंसवन pos=n,g=n,c=4,n=s
वै वै pos=i
आलिङ्गेताम् आलिङ्ग् pos=v,p=3,n=d,l=lot
पृथग् पृथक् pos=i
वृक्षौ वृक्ष pos=n,g=m,c=2,n=d
सा तद् pos=n,g=f,c=1,n=s
अश्वत्थम् अश्वत्थ pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
उदुम्बरम् उदुम्बर pos=n,g=m,c=2,n=s