Original

सा वै प्रसादयामास तं गुरुं पुत्रकारणात् ।आत्मनश्चैव मातुश्च प्रसादं च चकार सः ॥ २२ ॥

Segmented

सा वै प्रसादयामास तम् गुरुम् पुत्र-कारणात् आत्मनः च एव मातुः च प्रसादम् च चकार सः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वै वै pos=i
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
गुरुम् गुरु pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
मातुः मातृ pos=n,g=f,c=6,n=s
pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s