Original

ततः स्नुषां स भगवान्प्रहृष्टो भृगुरब्रवीत् ।वरं वृणीष्व सुभगे दाता ह्यस्मि तवेप्सितम् ॥ २१ ॥

Segmented

ततः स्नुषाम् स भगवान् प्रहृष्टो भृगुः अब्रवीत् वरम् वृणीष्व सुभगे दाता हि अस्मि ते ईप्सितम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
प्रहृष्टो प्रहृष् pos=va,g=m,c=1,n=s,f=part
भृगुः भृगु pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
वरम् वर pos=n,g=m,c=2,n=s
वृणीष्व वृ pos=v,p=2,n=s,l=lot
सुभगे सुभग pos=a,g=f,c=8,n=s
दाता दा pos=v,p=3,n=s,l=lrt
हि हि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part