Original

भार्यापती तमासीनं गुरुं सुरगणार्चितम् ।अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस्तदा ॥ २० ॥

Segmented

भार्या-पती तम् आसीनम् गुरुम् सुर-गण-अर्चितम् अर्चित्वा पर्युपासीनौ प्राञ्जली तस्थतुस् तदा

Analysis

Word Lemma Parse
भार्या भार्या pos=n,comp=y
पती पति pos=n,g=m,c=1,n=d
तम् तद् pos=n,g=m,c=2,n=s
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
गुरुम् गुरु pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
गण गण pos=n,comp=y
अर्चितम् अर्चय् pos=va,g=m,c=2,n=s,f=part
अर्चित्वा अर्च् pos=vi
पर्युपासीनौ पर्युपास् pos=va,g=m,c=1,n=d,f=part
प्राञ्जली प्राञ्जलि pos=a,g=m,c=1,n=d
तस्थतुस् स्था pos=v,p=3,n=d,l=lit
तदा तदा pos=i