Original

लोमशश्चास्य तान्सर्वानाचख्यौ तत्र तापसान् ।भृगूनङ्गिरसश्चैव वासिष्ठानथ काश्यपान् ॥ २ ॥

Segmented

लोमशः च अस्य तान् सर्वान् आचख्यौ तत्र तापसान् भृगून् अङ्गिरसः च एव वासिष्ठान् अथ काश्यपान्

Analysis

Word Lemma Parse
लोमशः लोमश pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
तापसान् तापस pos=n,g=m,c=2,n=p
भृगून् भृगु pos=n,g=m,c=2,n=p
अङ्गिरसः अङ्गिरस् pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
वासिष्ठान् वासिष्ठ pos=a,g=m,c=2,n=p
अथ अथ pos=i
काश्यपान् काश्यप pos=a,g=m,c=2,n=p