Original

तं विवाहे कृते राजन्सभार्यमवलोककः ।आजगाम भृगुश्रेष्ठः पुत्रं दृष्ट्वा ननन्द च ॥ १९ ॥

Segmented

तम् विवाहे कृते राजन् स भार्यम् अवलोककः आजगाम भृगु-श्रेष्ठः पुत्रम् दृष्ट्वा ननन्द च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
अवलोककः अवलोकक pos=a,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
भृगु भृगु pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
ननन्द नन्द् pos=v,p=3,n=s,l=lit
pos=i