Original

धर्मेण लब्ध्वा तां भार्यामृचीको द्विजसत्तमः ।यथाकामं यथाजोषं तया रेमे सुमध्यया ॥ १८ ॥

Segmented

धर्मेण लब्ध्वा ताम् भार्याम् ऋचीको द्विज-सत्तमः यथाकामम् यथाजोषम् तया रेमे सुमध्यया

Analysis

Word Lemma Parse
धर्मेण धर्म pos=n,g=m,c=3,n=s
लब्ध्वा लभ् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
ऋचीको ऋचीक pos=n,g=m,c=1,n=s
द्विज द्विज pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
यथाजोषम् यथाजोषम् pos=i
तया तद् pos=n,g=f,c=3,n=s
रेमे रम् pos=v,p=3,n=s,l=lit
सुमध्यया सुमध्य pos=a,g=f,c=3,n=s