Original

तस्मै प्रादात्सहस्रं वै वाजिनां वरुणस्तदा ।तदश्वतीर्थं विख्यातमुत्थिता यत्र ते हयाः ॥ १६ ॥

Segmented

तस्मै प्रादात् सहस्रम् वै वाजिनाम् वरुणस् तदा तद् अश्वतीर्थम् विख्यातम् उत्थिता यत्र ते हयाः

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
वै वै pos=i
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
वरुणस् वरुण pos=n,g=m,c=1,n=s
तदा तदा pos=i
तद् तद् pos=n,g=n,c=1,n=s
अश्वतीर्थम् अश्वतीर्थ pos=n,g=n,c=1,n=s
विख्यातम् विख्या pos=va,g=n,c=1,n=s,f=part
उत्थिता उत्था pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p