Original

अकृतव्रण उवाच ।स तथेति प्रतिज्ञाय राजन्वरुणमब्रवीत् ।एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ।सहस्रं वाजिनामेकं शुल्कार्थं मे प्रदीयताम् ॥ १५ ॥

Segmented

अकृतव्रण उवाच स तथा इति प्रतिज्ञाय राजन् वरुणम् अब्रवीत् एकतस् श्यामकर्णानाम् पाण्डुराणाम् तरस्विनाम् सहस्रम् वाजिनाम् एकम् शुल्क-अर्थम् मे प्रदीयताम्

Analysis

Word Lemma Parse
अकृतव्रण अकृतव्रण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
इति इति pos=i
प्रतिज्ञाय प्रतिज्ञा pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
वरुणम् वरुण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
एकतस् एकतस् pos=i
श्यामकर्णानाम् श्यामकर्ण pos=n,g=m,c=6,n=p
पाण्डुराणाम् पाण्डुर pos=a,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
एकम् एक pos=n,g=n,c=1,n=s
शुल्क शुल्क pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
प्रदीयताम् प्रदा pos=v,p=3,n=s,l=lot