Original

ऋचीक उवाच ।एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ।दास्याम्यश्वसहस्रं ते मम भार्या सुतास्तु ते ॥ १४ ॥

Segmented

ऋचीक उवाच एकतस् श्यामकर्णानाम् पाण्डुराणाम् तरस्विनाम् दास्यामि अश्व-सहस्रम् ते मम भार्या सुता अस्तु ते

Analysis

Word Lemma Parse
ऋचीक ऋचीक pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एकतस् एकतस् pos=i
श्यामकर्णानाम् श्यामकर्ण pos=n,g=m,c=6,n=p
पाण्डुराणाम् पाण्डुर pos=a,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
दास्यामि दा pos=v,p=1,n=s,l=lrt
अश्व अश्व pos=n,comp=y
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
मम मद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
सुता सुता pos=n,g=f,c=1,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s