Original

न चापि भगवान्वाच्यो दीयतामिति भार्गव ।देया मे दुहिता चेयं त्वद्विधाय महात्मने ॥ १३ ॥

Segmented

न च अपि भगवान् वाच्यो दीयताम् इति भार्गव देया मे दुहिता च इयम् त्वद्विधाय महात्मने

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
दीयताम् दा pos=v,p=3,n=s,l=lot
इति इति pos=i
भार्गव भार्गव pos=n,g=m,c=8,n=s
देया दा pos=va,g=f,c=1,n=s,f=krtya
मे मद् pos=n,g=,c=6,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
त्वद्विधाय त्वद्विध pos=a,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s