Original

एकतःश्यामकर्णानां पाण्डुराणां तरस्विनाम् ।सहस्रं वाजिनां शुल्कमिति विद्धि द्विजोत्तम ॥ १२ ॥

Segmented

एकतः श्यामकर्णानाम् पाण्डुराणाम् तरस्विनाम् सहस्रम् वाजिनाम् शुल्कम् इति विद्धि द्विज-उत्तम

Analysis

Word Lemma Parse
एकतः एकतस् pos=i
श्यामकर्णानाम् श्यामकर्ण pos=n,g=m,c=6,n=p
पाण्डुराणाम् पाण्डुर pos=a,g=m,c=6,n=p
तरस्विनाम् तरस्विन् pos=a,g=m,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=1,n=s
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
शुल्कम् शुल्क pos=n,g=n,c=1,n=s
इति इति pos=i
विद्धि विद् pos=v,p=2,n=s,l=lot
द्विज द्विज pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s