Original

तमुवाच ततो राजा ब्राह्मणं संशितव्रतम् ।उचितं नः कुले किंचित्पूर्वैर्यत्संप्रवर्तितम् ॥ ११ ॥

Segmented

तम् उवाच ततो राजा ब्राह्मणम् संशित-व्रतम् उचितम् नः कुले किंचित् पूर्वैः यत् सम्प्रवर्तितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s
उचितम् उचित pos=a,g=n,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
कुले कुल pos=n,g=n,c=7,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
यत् यद् pos=n,g=n,c=1,n=s
सम्प्रवर्तितम् सम्प्रवर्तय् pos=va,g=n,c=1,n=s,f=part