Original

वने तु तस्य वसतः कन्या जज्ञेऽप्सरःसमा ।ऋचीको भार्गवस्तां च वरयामास भारत ॥ १० ॥

Segmented

वने तु तस्य वसतः कन्या जज्ञे अप्सरः-समा ऋचीको भार्गवस् ताम् च वरयामास भारत

Analysis

Word Lemma Parse
वने वन pos=n,g=n,c=7,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वसतः वस् pos=va,g=m,c=6,n=s,f=part
कन्या कन्या pos=n,g=f,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
अप्सरः अप्सरस् pos=n,comp=y
समा सम pos=n,g=f,c=1,n=s
ऋचीको ऋचीक pos=n,g=m,c=1,n=s
भार्गवस् भार्गव pos=a,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
वरयामास वरय् pos=v,p=3,n=s,l=lit
भारत भारत pos=a,g=m,c=8,n=s