Original

वैशंपायन उवाच ।स तत्र तामुषित्वैकां रजनीं पृथिवीपतिः ।तापसानां परं चक्रे सत्कारं भ्रातृभिः सह ॥ १ ॥

Segmented

वैशम्पायन उवाच स तत्र ताम् उष्य एकाम् रजनीम् पृथिवीपतिः तापसानाम् परम् चक्रे सत्कारम् भ्रातृभिः सह

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
ताम् तद् pos=n,g=f,c=2,n=s
उष्य वस् pos=vi
एकाम् एक pos=n,g=f,c=2,n=s
रजनीम् रजनी pos=n,g=f,c=2,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s
तापसानाम् तापस pos=n,g=m,c=6,n=p
परम् पर pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
सत्कारम् सत्कार pos=n,g=m,c=2,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सह सह pos=i