Original

ततः कल्याणरूपाभिर्वाग्भिस्ते रुद्रमस्तुवन् ।इष्ट्या चैनं तर्पयित्वा मानयां चक्रिरे तदा ॥ ९ ॥

Segmented

ततः कल्याण-रूपाभिः वाग्भिस् ते रुद्रम् अस्तुवन् इष्ट्या च एनम् तर्पयित्वा मानयांचक्रिरे तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
कल्याण कल्याण pos=a,comp=y
रूपाभिः रूप pos=n,g=f,c=3,n=p
वाग्भिस् वाच् pos=n,g=f,c=3,n=p
ते तद् pos=n,g=m,c=1,n=p
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
अस्तुवन् स्तु pos=v,p=3,n=p,l=lan
इष्ट्या इष्टि pos=n,g=f,c=3,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
तर्पयित्वा तर्पय् pos=vi
मानयांचक्रिरे मानय् pos=v,p=3,n=p,l=lit
तदा तदा pos=i