Original

अत्रैव रुद्रो राजेन्द्र पशुमादत्तवान्मखे ।रुद्रः पशुं मानवेन्द्र भागोऽयमिति चाब्रवीत् ॥ ७ ॥

Segmented

अत्र एव रुद्रो राज-इन्द्र पशुम् आदत्तवान् मखे रुद्रः पशुम् मानव-इन्द्र भागो ऽयम् इति च अब्रवीत्

Analysis

Word Lemma Parse
अत्र अत्र pos=i
एव एव pos=i
रुद्रो रुद्र pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
पशुम् पशु pos=n,g=m,c=2,n=s
आदत्तवान् आदा pos=va,g=m,c=1,n=s,f=part
मखे मख pos=n,g=m,c=7,n=s
रुद्रः रुद्र pos=n,g=m,c=1,n=s
पशुम् पशु pos=n,g=m,c=2,n=s
मानव मानव pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
भागो भाग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan