Original

समेन देवयानेन पथा स्वर्गमुपेयुषः ।अत्र वै ऋषयोऽन्येऽपि पुरा क्रतुभिरीजिरे ॥ ६ ॥

Segmented

समेन देव-यानेन पथा स्वर्गम् उपेयुषः अत्र वै ऋषयः अन्ये अपि पुरा क्रतुभिः ईजिरे

Analysis

Word Lemma Parse
समेन सम pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
यानेन यान pos=a,g=m,c=3,n=s
पथा पथिन् pos=n,g=m,c=3,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
उपेयुषः उपे pos=va,g=m,c=2,n=p,f=part
अत्र अत्र pos=i
वै वै pos=i
ऋषयः ऋषि pos=n,g=m,c=1,n=p
अन्ये अन्य pos=n,g=m,c=1,n=p
अपि अपि pos=i
पुरा पुरा pos=i
क्रतुभिः क्रतु pos=n,g=m,c=3,n=p
ईजिरे यज् pos=v,p=3,n=p,l=lit