Original

ऋषिभिः समुपायुक्तं यज्ञियं गिरिशोभितम् ।उत्तरं तीरमेतद्धि सततं द्विजसेवितम् ॥ ५ ॥

Segmented

ऋषिभिः समुपायुक्तम् यज्ञियम् गिरि-शोभितम् उत्तरम् तीरम् एतत् हि सततम् द्विज-सेवितम्

Analysis

Word Lemma Parse
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
समुपायुक्तम् समुपायुज् pos=va,g=n,c=1,n=s,f=part
यज्ञियम् यज्ञिय pos=a,g=n,c=1,n=s
गिरि गिरि pos=n,comp=y
शोभितम् शोभय् pos=va,g=n,c=1,n=s,f=part
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
तीरम् तीर pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
हि हि pos=i
सततम् सततम् pos=i
द्विज द्विज pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part