Original

वैशंपायन उवाच ।ततः कृतस्वस्त्ययनो महात्मा युधिष्ठिरः सागरगामगच्छत् ।कृत्वा च तच्छासनमस्य सर्वं महेन्द्रमासाद्य निशामुवास ॥ २६ ॥

Segmented

वैशम्पायन उवाच ततः कृत-स्वस्त्ययनः महात्मा युधिष्ठिरः सागर-गाम् अगच्छत् कृत्वा च तद्-शासनम् अस्य सर्वम् महा-इन्द्रम् आसाद्य निशाम् उवास

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनः स्वस्त्ययन pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
गाम् pos=a,g=f,c=2,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
कृत्वा कृ pos=vi
pos=i
तद् तद् pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
निशाम् निशा pos=n,g=f,c=2,n=s
उवास वस् pos=v,p=3,n=s,l=lit