Original

अग्निर्मित्रो योनिरापोऽथ देव्यो विष्णो रेतस्त्वममृतस्य नाभिः ।एवं ब्रुवन्पाण्डव सत्यवाक्यं वेदीमिमां त्वं तरसाधिरोह ॥ २५ ॥

Segmented

अग्निः मित्रो योनिः आपो ऽथ देव्यो विष्णो रेतः त्वम् अमृतस्य नाभिः एवम् ब्रुवन् पाण्डव सत्य-वाक्यम् वेदीम् इमाम् त्वम् तरसा अधिरोह

Analysis

Word Lemma Parse
अग्निः अग्नि pos=n,g=m,c=1,n=s
मित्रो मित्र pos=n,g=m,c=1,n=s
योनिः योनि pos=n,g=m,c=1,n=s
आपो अप् pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
देव्यो देवी pos=n,g=f,c=1,n=p
विष्णो विष्णु pos=n,g=m,c=8,n=s
रेतः रेतस् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
अमृतस्य अमृत pos=n,g=n,c=6,n=s
नाभिः नाभि pos=n,g=f,c=1,n=s
एवम् एवम् pos=i
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
सत्य सत्य pos=a,comp=y
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
वेदीम् वेदि pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
अधिरोह अधिरुह् pos=v,p=2,n=s,l=lot