Original

अहं च ते स्वस्त्ययनं प्रयोक्ष्ये यथा त्वमेनामधिरोक्ष्यसेऽद्य ।स्पृष्टा हि मर्त्येन ततः समुद्रमेषा वेदी प्रविशत्याजमीढ ॥ २४ ॥

Segmented

अहम् च ते स्वस्त्ययनम् प्रयोक्ष्ये यथा त्वम् एनाम् अधिरोक्ष्यसे ऽद्य स्पृष्टा हि मर्त्येन ततः समुद्रम् एषा वेदी प्रविः अजमीढैः

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
pos=i
ते त्वद् pos=n,g=,c=4,n=s
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=2,n=s
प्रयोक्ष्ये प्रयुज् pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
अधिरोक्ष्यसे अधिरुह् pos=v,p=2,n=s,l=lrt
ऽद्य अद्य pos=i
स्पृष्टा स्पृश् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
मर्त्येन मर्त्य pos=n,g=m,c=3,n=s
ततः ततस् pos=i
समुद्रम् समुद्र pos=n,g=m,c=2,n=s
एषा एतद् pos=n,g=f,c=1,n=s
वेदी वेदि pos=n,g=f,c=1,n=s
प्रविः प्रविश् pos=va,g=f,c=3,n=s,f=part
अजमीढैः अजमीढ pos=n,g=m,c=8,n=s