Original

सैषा प्रकाशते राजन्वेदी संस्थानलक्षणा ।आरुह्यात्र महाराज वीर्यवान्वै भविष्यसि ॥ २३ ॥

Segmented

सा एषा प्रकाशते राजन् वेदी संस्थान-लक्षणा आरुह्य अत्र महा-राज वीर्यवान् वै भविष्यसि

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
वेदी वेदि pos=n,g=f,c=1,n=s
संस्थान संस्थान pos=n,comp=y
लक्षणा लक्षण pos=n,g=f,c=1,n=s
आरुह्य आरुह् pos=vi
अत्र अत्र pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
वै वै pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt