Original

विषीदन्तीं तु तां दृष्ट्वा कश्यपो भगवानृषिः ।प्रसादयां बभूवाथ ततो भूमिं विशां पते ॥ २१ ॥

Segmented

विषीदन्तीम् तु ताम् दृष्ट्वा कश्यपो भगवान् ऋषिः प्रसादयांबभूव अथ ततो भूमिम् विशाम् पते

Analysis

Word Lemma Parse
विषीदन्तीम् विषद् pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
कश्यपो कश्यप pos=n,g=m,c=1,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रसादयांबभूव प्रसादय् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ततो ततस् pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s