Original

स सागरं समासाद्य गङ्गायाः संगमे नृप ।नदीशतानां पञ्चानां मध्ये चक्रे समाप्लवम् ॥ २ ॥

Segmented

स सागरम् समासाद्य गङ्गायाः संगमे नृप नदी-शतानाम् पञ्चानाम् मध्ये चक्रे समाप्लवम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सागरम् सागर pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
गङ्गायाः गङ्गा pos=n,g=f,c=6,n=s
संगमे संगम pos=n,g=m,c=7,n=s
नृप नृप pos=n,g=m,c=8,n=s
नदी नदी pos=n,comp=y
शतानाम् शत pos=n,g=n,c=6,n=p
पञ्चानाम् पञ्चन् pos=n,g=n,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
समाप्लवम् समाप्लव pos=n,g=m,c=2,n=s