Original

अवासीदच्च कौन्तेय दत्तमात्रा मही तदा ।उवाच चापि कुपिता लोकेश्वरमिदं प्रभुम् ॥ १९ ॥

Segmented

अवासीदत् च कौन्तेय दत्त-मात्रा मही तदा उवाच च अपि कुपिता लोक-ईश्वरम् इदम् प्रभुम्

Analysis

Word Lemma Parse
अवासीदत् अवसद् pos=v,p=3,n=s,l=lan
pos=i
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
दत्त दा pos=va,comp=y,f=part
मात्रा मात्र pos=n,g=f,c=1,n=s
मही मही pos=n,g=f,c=1,n=s
तदा तदा pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अपि अपि pos=i
कुपिता कुप् pos=va,g=m,c=1,n=p,f=part
लोक लोक pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्रभुम् प्रभु pos=n,g=m,c=2,n=s