Original

एतत्स्वयंभुवो राजन्वनं रम्यं प्रकाशते ।यत्रायजत कौन्तेय विश्वकर्मा प्रतापवान् ॥ १७ ॥

Segmented

एतत् स्वयम्भुवो राजन् वनम् रम्यम् प्रकाशते यत्र अयजत कौन्तेय विश्वकर्मा प्रतापवान्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
स्वयम्भुवो स्वयम्भु pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वनम् वन pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
अयजत यज् pos=v,p=3,n=s,l=lan
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
विश्वकर्मा विश्वकर्मन् pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s