Original

लोमश उवाच ।त्रिशतं वै सहस्राणि योजनानां युधिष्ठिर ।यत्र ध्वनिं शृणोष्येनं तूष्णीमास्स्व विशां पते ॥ १६ ॥

Segmented

लोमश उवाच त्रि-शतम् वै सहस्राणि योजनानाम् युधिष्ठिर यत्र ध्वनिम् शृणोषि एनम् तूष्णीम् आस्स्व विशाम् पते

Analysis

Word Lemma Parse
लोमश लोमश pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्रि त्रि pos=n,comp=y
शतम् शत pos=n,g=n,c=1,n=s
वै वै pos=i
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
योजनानाम् योजन pos=n,g=n,c=6,n=p
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
ध्वनिम् ध्वनि pos=n,g=m,c=2,n=s
शृणोषि श्रु pos=v,p=2,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
तूष्णीम् तूष्णीम् pos=i
आस्स्व आस् pos=v,p=2,n=s,l=lot
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s